Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO’S NAME.
Start Talking
Listening voice...
banner primary

सहयोगेन उज्ज्वल

भविष्यस्य निर्माणम्

नगरीय उद्यानकर्मम्

एकस्य पादपस्य कृते प्रायः 18 पोषकद्रव्याणां आवश्यकता भवति ये वनस्पतिवृद्ध्यर्थं विकासाय च अत्यावश्यकाः सन्ति । एतेषां पोषकाणां प्राथमिकं, माध्यमिकं, सूक्ष्मपोषकद्रव्यं च इति वर्गीकरणं कृतम् अस्ति । ये पोषकाः प्राथमिकवृद्धिनिरोधकाः सन्ति, महत्त्वपूर्णवनस्पतिप्रक्रियाम् नियन्त्रयन्ति च ते प्राथमिकपोषकाः इति ज्ञायन्ते । वनस्पतयः वृद्ध्यर्थं सम्यक् कार्यं कर्तुं च एतेषां पोषकाणां बहुमात्रायाः आवश्यकतां अनुभवन्ति। प्रायः ते एतानि पोषकाणि विविधजैविकप्रक्रियाभिः मृत्तिकायाः वायोः वा प्राप्नुवन्ति ये तेषां सम्यक् वृद्ध्यर्थं पर्याप्ताः न भवेयुः तथा च न्यूनतां जनयितुं शक्नुवन्ति। एतेषां न्यूनतानां परिहाराय एतेषां पोषकाणां पूरकं वनस्पतिषु इफ्फ्को उर्वरकस्य उपयोगेन भवति ।