Loader..
BEWARE OF FRAUDSTERS: WE HAVE NOT INVITED ANY REQUESTS FOR DEALERSHIP/FRANCHISE. DO NOT TRUST ANYONE OFFERING SUCH A FACILITY AND SEEKING MONEY IN IFFCO'S NAME. IFFCO DOES NOT CHARGE ANY FEE FOR THE APPOINTMENT OF DEALERS.
Start Talking
Listening voice...
banner primary

सहयोगेन उज्ज्वल

भविष्यस्य निर्माणम्

नगरीय उद्यानकर्मम्

एकस्य पादपस्य कृते प्रायः 18 पोषकद्रव्याणां आवश्यकता भवति ये वनस्पतिवृद्ध्यर्थं विकासाय च अत्यावश्यकाः सन्ति । एतेषां पोषकाणां प्राथमिकं, माध्यमिकं, सूक्ष्मपोषकद्रव्यं च इति वर्गीकरणं कृतम् अस्ति । ये पोषकाः प्राथमिकवृद्धिनिरोधकाः सन्ति, महत्त्वपूर्णवनस्पतिप्रक्रियाम् नियन्त्रयन्ति च ते प्राथमिकपोषकाः इति ज्ञायन्ते । वनस्पतयः वृद्ध्यर्थं सम्यक् कार्यं कर्तुं च एतेषां पोषकाणां बहुमात्रायाः आवश्यकतां अनुभवन्ति। प्रायः ते एतानि पोषकाणि विविधजैविकप्रक्रियाभिः मृत्तिकायाः वायोः वा प्राप्नुवन्ति ये तेषां सम्यक् वृद्ध्यर्थं पर्याप्ताः न भवेयुः तथा च न्यूनतां जनयितुं शक्नुवन्ति। एतेषां न्यूनतानां परिहाराय एतेषां पोषकाणां पूरकं वनस्पतिषु इफ्फ्को उर्वरकस्य उपयोगेन भवति ।